A 182-10 Kulacūḍāmaṇi

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 182/10
Title: Kulacūḍāmaṇi
Dimensions: 43 x 9.5 cm x 11 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/218
Remarks:


Reel No. A 182-10 Inventory No. 36394

Title Kulacūḍāmaṇi

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Newari

Material Nepali paper

State complete

Size 43.0 x 9.5 cm

Folios 11

Lines per Folio 9–10

Foliation figures in the right-hand margin on the verso

Place of Deposit NAK

Accession No. 1/218

Manuscript Features

After the colophon, the one folio is added which is related to Śivastotra. It is written by Śaṅkarācārya?

Excerpts

Beginning

❖ śrīmahāgaṇapataye namaḥ ||

bhairavovāca (!) ||

asaṃkhyā tripurā devī asaṃkhyātā ca kālikā |

vāgīśvarī tathā saṃkhyā, tayā tattvakulākulā ||

mātaṅgīva tathā pūrṇṇā vimalā caṇḍanāyikā ||

tripuraikajaṭā durggā, jā (!) cānyā ca kuleśvarī ||

vaiṣṇavaṃ gāṇapatyaṃ ca mahāśauramataṃ tathā ||

śauraśāṃkarajātaṃ ca jat (!) kiṃcid bhūtasaṃbhavaṃ || (fol. 1r1–2)

End

śivaśaktisamāyogād anādimūrttikalpanā |

śivaḥ śaktimayaṃ sarvvaṃ yat kiñcid yuvatīgataṃ (!) ||

tasmān mavaiva (!) sarvvatra, sarvvadāhaṃ maheśvara ||

sarvvaṃ tvam eva deveśa, sarvvaṃ cāhaṃ sanātana (!) |

gurus tvaṃ yadi śiṣyāhaṃ, tadā śāstrāvicarcaṇaṃ ||

tasmād bhavaṃ (!) gurur vāpi, śiṣyāhaṃ parameśvara || (fol. 11r9–10)

Colophon

iti kulacūḍāmaṇau saptamaḥ paṭalaḥ || ❁ ||     || (fol. 11r10)

Microfilm Details

Reel No. A 182/10

Date of Filming 26-10-1971

Exposures 15

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 1v–2r

Catalogued by BK

Date 20-04-2007

Bibliography